The best Side of bhairav kavach

Wiki Article



वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥

೨೧

It's also reported that Lord Kaal Bhairava’s powers lie during the occult sciences and as a consequence, for mysterious industry experts, Bhairava is easily the most most well-liked deity.

इति श्रीब्रह्मकवचं भैरवस्य प्रकीर्तितम् ॥ २१॥

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा

पेयं खाद्यं च चोष्यं च तौ कृत्वा तु परस्परम् ।

ऊर्ध्वं पातु विधाता च more info पाताले नन्दको विभुः । 

ಟಿಪ್ಪಣಿಯನ್ನು ಬರೆಯಲು ನೀವು ಲಾಗಿನ್ ಆಗಿರಬೇಕು.



कार्य पर विजय प्राप्त करने के लिए संसार में इससें बड़ा कोई कवच नही है।

ಗುದಂ ರಕ್ಷಾಕರಃ ಪಾತು ಊರೂ ರಕ್ಷಾಕರಃ ಸದಾ

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा

Report this wiki page